A 413-3 Ṭoḍarāndajyotiṣa
Manuscript culture infobox
Filmed in: A 413/3
Title: Ṭoḍarāndajyotiṣa
Dimensions: 26.8 x 12.2 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1203
Remarks:
Reel No. A 413/3
Inventory No. 77975
Title Ṭoḍarānandavivāhasaukhya
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features special date and arrangements for marriage and about the other very ceremony up to Rājyābhiṣeka
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 27.0 x 11.5 cm
Binding Hole
Folios 86
Lines per Folio 11–12
Foliation figures in the lower right-hand margin on the verso
Scribe Harajī
Date of Copying VS 1640
Place of Deposit NAK
Accession No. 1/1203
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
namaskṛtya gaṇeśānaṃ gaurīhṛtpadmabhāskaraṃ ||
vivāhasaukhyaṃ nirṇī(2)ya vrūte ṭoḍarabhūpatiḥ || 1 ||
iha ṣalu
vedān adhītya vedau vā vedaṃ vāpi yathākramaṃ ||
gurave tu varaṃ da(3)ttvā snāyīta tad anujñayeti
gurukulād upāvṛttānāṃ snātakānām anāśramitayāvasthānam ayu(4)ktam |
anāśramīnūtiṣṭhet kṣaṇam ekaṃ dvijottama iti || āśramād āśramaṃ gacched eṣa dharmaḥ sanāta(5)na iti ca smaraṇāt | (fol. 1v1–5)
End
bhadrāsa⟨n⟩nasthaṃ nṛpatim (!) abhiṣekaṃ ca kārayet ||
nīrājanaṃ ca (8) kartavyaṃ śaṃkhavāditranisvanaiḥ (!) ||
āśiṣovācanaṃ (!) kṛtvā tarpayec ca surān pitṛn || (!)
atrānyad a(9)bhiṣekavidhānaṃ sāṃgopāṃgaṃ rājanītisaukhye draṣṭavyaṃ || || || (fol. 86r7–9)
Colophon
iti śrīṭoḍarānaṃde jyotiśā(10)stre (!) rājābhiṣekaprakaraṇaṃ (!) samāptaṃ || ||
saṃvat 1640 varṣe śrāvaṇavadi 6 ravau prohītarāmasuta (11) harajīliṣitaṃ || ||
śubhaṃ bhavatu || || kalyāṇam astu || śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīḥ || (fol. 86r9–11)
Microfilm Details
Reel No. A 413/3
Date of Filming 27-07-1972
Exposures 89
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 07-12-2005