A 413-3 Ṭoḍarāndajyotiṣa

Manuscript culture infobox

Filmed in: A 413/3
Title: Ṭoḍarāndajyotiṣa
Dimensions: 26.8 x 12.2 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1203
Remarks:

Reel No. A 413/3

Inventory No. 77975

Title Ṭoḍarānandavivāhasaukhya

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features special date and arrangements for marriage and about the other very ceremony up to Rājyābhiṣeka

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.0 x 11.5 cm

Binding Hole

Folios 86

Lines per Folio 11–12

Foliation figures in the lower right-hand margin on the verso

Scribe Harajī

Date of Copying VS 1640

Place of Deposit NAK

Accession No. 1/1203

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

namaskṛtya gaṇeśānaṃ gaurīhṛtpadmabhāskaraṃ ||
vivāhasaukhyaṃ nirṇī(2)ya vrūte ṭoḍarabhūpatiḥ || 1 ||

iha ṣalu
vedān adhītya vedau vā vedaṃ vāpi yathākramaṃ ||
gurave tu varaṃ da(3)ttvā snāyīta tad anujñayeti
gurukulād upāvṛttānāṃ snātakānām anāśramitayāvasthānam ayu(4)ktam |
anāśramīnūtiṣṭhet kṣaṇam ekaṃ dvijottama iti || āśramād āśramaṃ gacched eṣa dharmaḥ sanāta(5)na iti ca smaraṇāt | (fol. 1v1–5)

End

bhadrāsa⟨n⟩nasthaṃ nṛpatim (!) abhiṣekaṃ ca kārayet ||
nīrājanaṃ ca (8) kartavyaṃ śaṃkhavāditranisvanaiḥ (!) ||

āśiṣovācanaṃ (!) kṛtvā tarpayec ca surān pitṛn || (!)
atrānyad a(9)bhiṣekavidhānaṃ sāṃgopāṃgaṃ rājanītisaukhye draṣṭavyaṃ ||    ||    || (fol. 86r7–9)

Colophon

iti śrīṭoḍarānaṃde jyotiśā(10)stre (!) rājābhiṣekaprakaraṇaṃ (!) samāptaṃ ||    ||

saṃvat 1640 varṣe śrāvaṇavadi 6 ravau prohītarāmasuta (11) harajīliṣitaṃ ||    ||

śubhaṃ bhavatu ||    || kalyāṇam astu || śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīḥ || (fol. 86r9–11)

Microfilm Details

Reel No. A 413/3

Date of Filming 27-07-1972

Exposures 89

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 07-12-2005